Tam Tạng Pali – Việt
600. ‘‘Amataṃ te, bhikkhave, na paribhuñjanti ye kāyagatāsatiṃ na paribhuñjanti. Amataṃ te, bhikkhave, paribhuñjanti ye kāyagatāsatiṃ paribhuñjantī’’ti. ‘‘Này các Tỳ-khưu,…
Đọc thêm »563. ‘‘Yassa kassaci, bhikkhave, mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā; evamevaṃ, bhikkhave, yassa kassaci kāyagatā sati bhāvitā…
Đọc thêm »382. ‘‘Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu paṭhamaṃ jhānaṃ bhāveti, ayaṃ vuccati, bhikkhave – ‘bhikkhu arittajjhāno viharati, satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati’.…
Đọc thêm »366-381. ‘‘Addhamidaṃ, bhikkhave, lābhānaṃ yadidaṃ āraññikattaṃ [araññakattaṃ (sabbattha)] …pe… piṇḍapātikattaṃ… paṃsukūlikattaṃ… tecīvarikattaṃ… dhammakathikattaṃ… vinayadharattaṃ [vinayadharakattaṃ (syā. kaṃ. pī. ka.)] ……
Đọc thêm »Paṭhamavaggo Chương thứ nhất. 296. ‘‘Ekadhammo, bhikkhave, bhāvito bahulīkato ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Katamo ekadhammo? Buddhānussati.…
Đọc thêm »Paṭhamavaggo Chương Một 268. ‘‘Aṭṭhānametaṃ , bhikkhave, anavakāso yaṃ diṭṭhisampanno puggalo kañci [kiñci (ka.)] saṅkhāraṃ niccato upagaccheyya. Netaṃ ṭhānaṃ vijjati.…
Đọc thêm »188. ‘‘Etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño.’’ “Này các Tỳ-khưu, trong số các Tỳ-khưu đệ tử của Như…
Đọc thêm »170. ‘‘Ekapuggalo , bhikkhave, loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . Katamo ekapuggalo? Tathāgato arahaṃ sammāsambuddho.…
Đọc thêm »150. ‘‘Ye te, bhikkhave, bhikkhū anāpattiṃ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.…
Đọc thêm »140. ‘‘Ye te, bhikkhave, bhikkhū adhammaṃ adhammoti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.…
Đọc thêm »